13:3
nanu ca, naiva svata utpannā , ityavadhāryamāṇe parata utpannā ityaniṣṭaṃ prāpnoti . na prāpnoti , prasajyapratiṣedhasya vivakṣitatvāt parato'pyutpādasya pratiṣetsyamānatvāt . yayā copapattyā svata utpādo na saṃbhavati, sā
tasmāddhi tasya bhavane na guṇo'sti kaści,
jjātasya janma punareva ca naiva yuktam .
ityādinā madhyamakāvatārādidvāreṇāvaseyā ..
14] ācāryabuddhapālitastvāha, na svata utpadyante bhāvāḥ, tadutpādavaiyarthyāt, atiprasaṅgadoṣācca . na hi svātmanā vidyamānānāṃ padārthānāṃ punarutpāde prayojanamasti . atha sannapi jāyeta, na kadācinna jāyeta iti ..
atraike dūṣaṇamāhuḥ, tadayuktam, hetudṛṣṭāntānabhidhānātparoktadoṣāparihārācca1 . 15] prasaṅga vākyatvācca prakṛtārthaviparyayeṇa viparītārthasādhyataddharmavyaktau2 parasmādutpannā3 bhāvājanmasāphalyāt janmanirodho dhācceti kṛtāntavirodhaḥ syāt ..
sarvametaddūṣaṇamayujyamānaṃ4 vayaṃ paśyāmaḥ . kathaṃ kṛtvā, tatra yattāvaduktaṃ hetudṛṣṭāntānabhidhānāditi, tadayuktam . kiṃ kāraṇam , yasmātparaḥ svata utpattimabhyupagacchan, vidyamānasya punarutpāde prapekṣanaṃ5 pṛcchayate, svata iti hetutvena tadeva6 cotpadyate iti. na ca vidyamānasya punarutpattau prayojanaṃ paśyāmaḥ, anavasthāṃ ca paśyāmaḥ . na ca tvayā utpannasya punarutpāda iṣyate'navasthā cāpyaniṣṭeti . tasmānnirupapattika eva tvadvādaḥ7 svābhyupagamavirodhaśceti . kimiti codite8 paronābhyupaiti yato hetudṛṣṭāntopādānasāphalyaṃ syāt. atha svābhyupagamavirodhacodanayāpi9 paro na nivartate, tadā nirlajjatayā hetudṛṣṭāntābhyāmapi naiva nivarteta . na conmattakena sahāsmākaṃ vivāda iti .
16] tasmāt10 priyānumānatāmevātmanaḥ ācāryaḥ prakaṭayati asthāne'pyanumānaṃ praveśayan11 . na ca mādhyamikasya svataḥ12 svatantramanumānaṃ kartuṃ yuktaṃ pakṣāntarābhyupagamābhāvāt . tathoktam13 āryadevena,
sadasatsadasacceti yasya pakṣo na vidyate .
upālambhaścireṇāpi tasya vaktuṃ na śakyate ..
vigrahavyāvartanyāṃ coktam,
yadi kācana pratijñā syānme tata eṣa14 me bhaveddoṣaḥ .
nāsti ca mama15 pratijñā tasmānnaivāsti me doṣaḥ ..
yadi kiṃcidupalameyaṃ pravartayeyaṃ nivartayeyaṃ vā .
pratyakṣādibhirarthaistadabhāvānme'nupālambhaḥ ..
iti . yadā caivaṃ svatantrānumānānabhidhāyitvaṃ mādhyamikasya, tadā kutaḥ nādhyātmikānyāyata nāni svata utpannāni iti svatantrā pratijñā yasyāṃ sāṃkhyāḥ pratyavasthāpyante 17], ko'rya pratijñārthaḥ, kiṃ kāryātmakatvāt16 svata uta kāraṇātmakatvāditi . kiṃ cātaḥ kāryātmakāccet siddha sādhanam, kāraṇātmakāccet viruddhārthatā, kāraṇātmanā vidyamānasyaiva 18] sarvasyotpattimata utpādāditi . kuto'smākaṃ vidyamānatvāditi heturyasya siddhasādhanaṃ viruddhārthatā vā syāt, yasya siddhasādhanasya yasyāśca viruddhārthatāyāḥ parihārārthaṃ yatnaṃ kariṣyāmaḥ . tasmātparoktadoṣāprasaṅgādeva tatparihāraḥ ācāryabuddhapālitena na varṇanīyaḥ ..
athāpi syāt, mādhyamikānāṃ pakṣahetudṛṣṭāntānāmasiddheḥ svatantrānumānānabhidhāyi tvāt svata utpattipratiṣedhapratijñātārtha1717 sādhanaṃ mā bhūdubhayasiddhena vānumānena parapratijñānirākaraṇam . parapratijñāyāstu svata evānumānavirodhacodanayā svata eva pakṣahetudṛṣṭāntadoṣarahitaiḥ pakṣādibhirbhavitavyam . tataśca tadanabhidhānāt taddoṣāparihārācca sa eva doṣa iti . 19] ucyate . naitadevam . kiṃ kāraṇam yasmād yo hi yamarthaṃ pratijānīte, tena svaniścayavadanyeṣāṃ niścayotpādanecchayā yayā upapattyā asāvartho'dhigataḥ saivopapattiḥ parasmāyupadeṣṭavyā18 . tasmādeṣa tāvannyāyaḥ , yatpareṇaiva svābhyupagatapratijñātārthasādhanamupādeyam . na cāyaṃ paraṃ prati . hetudṛṣṭāntāsaṃbhavāt pratijñānusāratayaiva19 kevalaṃ svapratijñātārthasādhanamupādatta iti nirupapattikapakṣābhyupagamāt svātmāna mevāyaṃ kevalaṃ visaṃvādayan na śaknoti pareṣāṃ niścayamādhātumiti . idamevāsya spaṣṭataraṃ dūṣaṇaṃ yaduta svapratijñātārthasādhanāsāmarthyamiti kimatrānumānabādhodbhāvanayā prayojanam ..
athāpyavaśyaṃ svato'numānavirodhadoṣa udbhāvanīyaḥ..
20] so'pyudbhāvita evācāryabuddhapālitena . kathamiti cet], na svata utpadyante bhāvāḥ, tadutpādavaiyarthyāditi vacanāt. atra hi tadatyanena20 svātmanā vidyamānasya parāmarśaḥ . kasmāditi cet,] tathā21 hi tasya saṃ]graheṇokta]vākyasyaitadvivaraṇavākyam, na hi22 svātmanā vidyamānānāṃ punarutpāde prayojanamiti . anena ca vākyena sādhyasādhanadharmānugatasya paraprasiddhasya sādharmyadṛṣṭāntasyopādānam . tatra svātmanā vidyamānasyetyanena hetuparāmarśaḥ . utpāda vayarthyādityanena sādhyadharmaparāmarśaḥ ..
tatra yathānityaḥ śabdaḥ kṛtakatvāt23 . kṛtakatvamanityaṃ dṛṣṭaṃ yathā ghaṭaḥ , tathā ca kṛtakaḥ śabdaḥ . tasmātkṛtakatvādanitya iti kṛtakatvamatropanayābhivyakto hetuḥ24 . 21] evamihāpi, na svata utpadyante bhāvāḥ, svātmanā vidyamānānāṃ punarutpāda vaiyarthyāt . iha hi svātmanā vidyamānaṃ puro'vasthitaṃ ghaṭādikaṃ punarutpādānapekṣaṃ dṛṣṭam, tathā ca mṛtpiṇḍādyavasthāyāmapi yadi svātmanā vidyamānaṃ ghaṭādikamiti manyase tadāpi tasya svātmanā vidyamānasya nāstyutpāda iti . evaṃ svātmanā vidyamānatvenopanayābhivyaktena punarutpādapratiṣedhāvyabhicāriṇā hetunā svata eva sāṃkhyasyānumānavirodhodbhāvanamanuṣṭhitameveti .. tatkimucyate, tadayuktaṃ hetudṛṣṭāntānabhidhānāditi ..
na ca kevalaṃ hetudṛṣṭāntānabhidhānaṃ na saṃbhavati, paroktadoṣāparihāradoṣo na saṃbhavati25 . kathaṃ kṛtvā , sāṃkhyā hi naiva abhivyaktarūpasya puro'vasthitasya ghaṭasya punarabhivyaktimicchanti . tasyaiva ca iha dṛṣṭāntatvenopādānam siddharūpatvāt , anabhivyaktarūpasya ca śaktirūpāpannasya utpattipratiṣedhaviśiṣṭasādhyatvāt26 kutaḥ siddhasādhanapakṣadoṣāśaṅkā kuto vā hetorviruddhārthatāśaṅketi . tasmātsvato'numānabādhācodanāyām27 api yathopavarṇitadoṣābhāvāt28 paroktadoṣāparihārāsaṃbhava eva . ityasaṃbaddhamevaitaddūṣaṇamiti vijñeyam .
22] ghaṭādikamityādiśabdena niravaśeṣotpitsupadārthasaṃgrahasya vivakṣitatvādanaikāntikatāpi paṭādibhirnaiva29 saṃbhavati ..
atha vāyamanyaḥ prayogamārgaḥ, puruṣavyatiriktāḥ padārthāḥ svata utpattivādinaḥ . tata eva, na svata utpadyante , svātmanā vidyamānatvāt , puruṣavat ,30 itīdamudāharaṇamudāhāryam ..
yadyapi ca abhivyaktivādina utpādapratiṣedho na bādhakaḥ, tathāpi abhivyaktāvutpādaśabdaṃ nipātya , pūrvaṃ paścāccānupalabdhyupalabdhisādharmyeṇa utpādaśabdenābhivyakterevābhidhānādayaṃ pratiṣedho nābādhakaḥ31 ..
kathaṃ punarayaṃ yathoktārthābhidhānaṃ vinā vyastavicāro32 labhyata iti cet, taducyate , 23] arthavākyāni hy etāni33 mahārthāni yathoditamarthaṃ saṃgṛhya pravṛttāni , tāni ca vyākhyāyamānāni yathoktamarthātmānaṃ prasūyanta iti nātra kiṃcidanupāttaṃ saṃbhāvyate .
prasaṅgaviparītena cārthena parasyaiva saṃbandho, nāsmākam svapratijñāyā abhāvāt . tataśca siddhāntavirodhāsaṃbhavaḥ , parasya ca yāvadbahavo doṣāḥ prasaṅgaviparītāpattyāpadyante tāvadasmābhirabhīṣyata eveti .
24] kuto nu khalvaviparītācāryanāgārjunamatānusāriṇaḥ ācāryabuddhapālitasya sāvakāśavacanābhidhāyitvam, yato'sya paro'vakāśaṃ labheta . niḥsvabhāvabhāvavādinā34 sasvabhāvabhāvavādinaḥ35 prasaṅga āpadyamāne kutaḥ prasaṅgaviparītārthaprasaṅgitā . na hi śabdāḥ dāṇḍapāśikā iva vaktāramasvatantrayanti, kiṃ tarhi satyāṃ śaktau vakturvivakṣāmanuvidhīyante . tataśca parapratijñāpratiṣedhamātraphalatvātprasaṅgāpādanasya nāsti prasaṅgaviparītārthāpattiḥ .
tathā ca ācāryo bhūyasā prasaṅgāpattimukhenaiva parapakṣaṃ nirākaroti sma .
nākāśaṃ vidyate kiṃcitpūrvamākāśalakṣaṇāt .
alakṣaṇaṃ prasajyeta syātpūrvaṃ yadi lakṣaṇāt ..
rūpakāraṇanirmukte rūpe rūpaṃ prasajyate .
āhetukaḥ36 na cāstyarthaḥ kaścidāhetukaḥ kvacit37 ..
25] tadyathā,38
bhāvastāvanna nirvāṇaṃ jarāmaraṇalakṣaṇam .
prasajyetāsti bhāvo hi na jarāmaraṇaṃ vinā ..ityādinā ..
athārthavākyatvādācāryavākyānāṃ mahārthatve satyanekaprayoniṣpattihetutvaṃ parikalpyate39 , ācāryabuddhapālitavyākhyānānyapi kimiti na tathaiva parikalpyante .
atha syādvṛttikārāṇāmeṣa nyāyo yatprayogavākyavistarābhidhānaṃ kartavyamiti ..
etadapi nāsti, vigrahavyāvartanyā40 vṛttiṃ kurvatāpyācāryeṇa prayogavākyānabhidhānāt .. api ca . ātmanastarkaśāstrāti41 kauśalamātramācikhyāsor42 aṅgīkṛtamadhyamakadarśanasyāpi yatsvatantraprayogavākyābhidhānaṃ tadatitarāmanekadoṣasamudāyāspadamasya tārkikasyopalakṣyate . kathaṃ kṛtvā . tatra] yattāvadevamuktam , atra] prayogavākyaṃ bhavati . na paramā]rthata]43 26] ādhyātmikānyāyatanāni svata utpannāni, vidyamānatvāt, caitanyavad44 iti . kimartha punaratra paramārthata iti viśeṣaṇamupādīyate.
lokasaṃvṛtyābhyupetasyo45 tpādasyāpratiṣidhyamānatvāt, pratiṣedhe cābhyupetabādhāprasaṅgāditi cet, naitadyuktam . saṃvṛtyāpi svata utpattyanabhyupagamāt .
yathoktaṃ sūtre , sa cāyaṃ bījahetuko'ṅkura utpadyamāno na svayaṃkṛto na parakṛto nobhayakṛto nāpya hetusamutpanno niśvarakālāṇuprakṛtisvabhāvasaṃbhūtaḥ" iti .
tathā ,
bījasya sato yathāṅkuro na ca yo bīju sa caiva aṅkuro .
na ca anyu tato na caiva tadevamanucchedaaśāśvatadharmatā ..iti ..
ihāpi vakṣyati .
pratītya yadyadbhavati na hi tāvattadeva tat .
na cānyadapi tattasmānnocchinnaṃ nāpi śāśvatam .. iti ..
paramatāpekṣaṃ viśeṣaṇamiti cet, tadayuktam , saṃvṛtyāpi tadīyavyavasthānabhyupaga27] māt . satyadvayāviparītadarśanaparibhraṣṭā eva hi tīrthikā yāvadubhayathāpi niṣidhyante tāvad guṇa eva saṃbhāvyata iti . evaṃ paramatāpekṣamapi viśeṣaṇābhidhānaṃ na yujyate ..
na cāpi lokaḥ svatautpattiṃ pratipanno yatastadapekṣayāpi viśeṣaṇasāphalyaṃ syāt , loko hi svataḥ parata ityevamādikaṃ vicāramanavatārya kāraṇātkāryamutpadyata ityetāvanmātraṃ pratipannaḥ , evamācāryo'pi vyavasthāpayāmāsa . iti sarvathā viśeṣaṇavaiphalyameva niścīyate ..
api ca . yadi saṃvṛtyotpattipratiṣedhanirācikīrṣuṇā viśeṣaṇametadupādīyate, tadā 'siddhādhāraḥ pakṣadoṣa āśrayāsiddho vā syāt46 , paramārthataḥ svataścakṣurādyāyatanānāmanabhyupagamāt .. saṃvṛtyā cakṣurādisadbhāvādadoṣa iti cet . paramārthata ityetattarhi kasya viśeṣaṇam .. sāṃvṛtānāṃ cakṣurādīnāṃ paramārthata utpattipratiṣedhād, utpattipratiṣedhaviśeṣaṇe47 paramārthagrahaṇamiti cet, evaṃ tarhyevameva vaktavyaṃ syāt, sāṃvṛ28] tānāṃ cakṣurādīnāṃ paramārthato nāstyutpattiriti . na caivamucyate ., ucyamāne'pi48 parair dravyasatām49 eva cakṣurādīnāmabhyupagamāt prajñaptisatāmanabhyupagamāt parato'siddhādhāraḥ pakṣadoṣaḥ syāditi na yuktametat ..
atha syāt , yathā anityaḥ śabda iti dharmadharmisāmānyam50 eva gṛhyate na viśeṣaḥ . 29] viśeṣagrahaṇe hi satyanumānānumeyavyavahārābhāvaḥ syāt . tathā hi , yadi cāturmahābhautikaḥ śabdo gṛhyate sa parasyāsiddhaḥ , athākāśaguṇo gṛhyate, sa bauddhasya svato'siddhaḥ . tathā vaiśeṣikasya51 śabdānityatāṃ pratijānānasya yadi kāryaḥ śabdo gṛhyate sa parato'siddhaḥ , atha vyaṅgayaḥ sa svato'siddhaḥ . evaṃ yathāsaṃbhavaṃ vināśo'pi yadi sahetukaḥ sa bauddhasya svato'siddhaḥ . atha nirhetukaḥ, sa parasyāsiddha iti ., tasmād yathātra dharmadharmisāmānyamātram evamihāpi52 dharmimātramutsṛṣṭaviśeṣaṇaṃ grahīṣyata iti cet. naitadevam ,
30] yasmād53 yadaivotpādapratiṣedho'tra sādhyadharmo'bhipretaḥ, tadaiva dharmiṇastadādhārasya viparyāsamātrāsāditātmabhāvasya pracyutiḥ svayamevānenāṅgīkṛtā . bhinnau hi viparyāsāviparyāsau . tadyadā viparyāsenāsatsattvena gṛhyate taimirikeṇeva keśādi, tadā kutaḥ sadbhūtapadārthaleśasyāpyupalabdhiḥ . yadā ca aviparyāsādabhūtaṃ nādhyāropitaṃ54 vitaimirikeṇeva keśādi, tadā kuto'sadbhūtapadārthaleśasyāpyupalabdhiryena tadānīṃ saṃvṛtiḥ syāt .
ata evoktamācāryapādaiḥ
yadi kiṃcidupalameyaṃ pravartayeyaṃ nivartayeyaṃ vā .
pratyakṣādibhirarthaistadabhāvānme'nupālambhaḥ ..iti
yataścaivaṃ bhinnau viparyāsāviparyāsau, ato viduṣāmaviparītāvasthāyāṃ viparītasyāsaṃbhavātkutaḥ sāṃvṛtaṃ cakṣuryasya dharmitvaṃ syāt , iti na vyāvartate'siddhādhāraḥ55 pakṣadoṣa56 āśrayāsiddho vā hetudoṣaḥ . ityaparihāra evāyam .
nidarśanasyāpi nāsti sāmyam . tatra hi śabdasāmānyam anityatā]sāmānyaṃ57 ca avivakṣitaviśeṣaṃ dvayorapi saṃvidyate . na tvevaṃ cakṣuḥ sāmānyaṃ śūnyatāśūnyatāvādibhyāṃ saṃvṛtyāṅgīkṛtaṃ nāpi paramārthataḥ , iti nāsti nidarśanasya sāmyam .
yaścāyamasiddhādhārapakṣadoṣodbhāvane vidhiḥ,58 eṣa eva sattvād ity asya hetor59 asiddhārthatodbhāvane'pi yojyaḥ .. 31]
itthaṃ caitadevam yatsvayamaṣyanenāyaṃ yathoktārtho'bhyupagatas tārkikena60 . santyevādhyātmikāyatanotpādakā hetvādayaḥ , tathā tathāgatena nirdeśāt , yaddhi yathā tathāgatenāsti nirdiṣṭaṃ tattathā, tadyathā śāntaṃ nirvāṇamiti .. asya paropakṣiptasya sādhanasyedaṃ dūṣaṇamabhihitamanena , ko hi bhavatāmabhipreto'tra hetvarthaḥ, saṃvṛtyā tathā tathāgatena nirdeśāt, uta paramārthata iti . saṃvṛtyā cet, svato hetorasiddhārthatā . paramārthataścet,
na sannāsanna sadasaddharmo nirvartate yadā .
sadasadubhayātmakakāryapratyayatvanirākaraṇāt, tadā ,
kathaṃ nirvartako heturevaṃ sati hi yujyate ..
naivāsau nirvartako hetuḥ , iti vākyārthaḥ . tataśca paramārthato nirvartyanirvartakatvāsiddheḥ asiddhārthatā viruddhārthatā vā hetoriti ..
yataścaivaṃ svayamevāmunā nyāyena hetorasiddhiraṅgīkṛtānena, tasmātsarveṣvevānumāneṣu vastu dharmopanyastahetukeṣu svata evaṃ hetvādīnāmasiddhatvāt sarvāṇyeva sādhanāni vyāhanyante . tadyathā , na paramārthataḥ parebhyastatpratyayebhya ādhyātmikāyatanajanma61 , paratvāt, tadyathā paṭasya62 . atha vā , na pare63 paramārthena vivakṣitāḥ cakṣurādyādhyātmikāyata32] nanirvartakāḥ pratyayā iti pratyāyyante64 65 , paratvāt, tadyathā tantvādaya iti . paratvādikamatra66 svata evāsiddham ..
yathā cānena , utpannā eva ādhyātmikābhāvāḥ67 , tadviṣayiviśiṣṭa68 vyavahārakaraṇād , ityasya parābhihitasya hetorasiddhārthatām69 udbhāvayiṣuṇā idamuktam . atha samāhitasya yoginaḥ prajñācakṣuṣā bhāvayāthātmyaṃ paśyata utpādagatyādayaḥ santi paramārthata iti sādhyate, tadā tadviṣayiviśiṣṭa70 vyavahāra karaṇāditi hetorasiddhārthatā, gaterapyutpādaniṣedhādeva niṣedhāditi71 ., evaṃ svakṛtasādhane'pi paramārthato] 'gataṃ naiva gamyate, adhvatvāt, gatādhvavaditi72 , adhvatvahetoḥ svata evāsiddhārthatā yojyā ..
na paramārthataḥ sabhāgaṃ73 cakṣū rūpaṃ] paśyati, cakṣurindriyatvāt, tadyathā tatsabhāgam .74
33] tathā , na cakṣuḥ prekṣate rūpam, bhautikatvāt, svarūpavat75 .
kharasvabhāvā na mahī, bhūtatvāt, tadyathānilaḥ76 , ityādiṣu hetvādyasiddhiḥ svata eva yojyā ..
sattvāditi cāyaṃ hetuḥ parato'naikāntikaḥ . kiṃ sattvāt caitanyavannādhyātmikānyāyatanāni svata utpadyantām, utāho ghaṭādivat svata utpadyantāmiti . ghaṭādīnāṃ77 sādhyasamatvānnānaikāntikateti cet, naitadevam, tathānabhidhānāt ..
34] nanu ca yathā parakīyeṣvanumāneṣu dūṣaṇamuktam, evaṃ svānumāneṣvapi yathoktadūṣaṇaprasaṅge sati sa eva asiddhādhārāsiddhahetvādidoṣaḥ prāpnoti, tataśca ya ubhayordoṣaḥ, na tenaikaścodyo bhavatīti sarvametaddūṣaṇamayuktaṃ jāyata iti .
ucyate . svatantramanumānaṃ bruvatāmayaṃ doṣo jāyate , na vayaṃ svatantramanumānaṃ prayuñjmamahe78 parapratijñāniṣedhaphalatvādasmadanumānānām .
tathā hi , paraṃ cakṣuḥ paśyatīti pratipannaḥ sa tatprasiddhenaivānumānena nirākriyate , cakṣuṣaḥ svātmādarśanadharmamicchadbhiḥ79 , paradarśanadharmāvinābhāvitvaṃ cāṅgīkṛtam, tasmād yatra yatra svātmādarśanaṃ tatra tatra paradarśanamapi nāsti, tadyathā ghaṭe . asti ca cakṣuṣaḥ svātmādarśanam, tasmāt paradarśanamapyasya naivāsti . tataśca svātmā]darśanaviruddhaṃ nīlādiparadarśanaṃ svaprasiddhenaivānumānena virudhyata iti etāvanmātramasmadanūmānairudbhāvyata iti kuto'smatpakṣe yathoktadoṣāvatāro yataḥ samānadoṣatā syāt.
kiṃ punaḥ , anyataraprasiddhenāpyanumānenāstyanumānabādhā . asti sā ca80 svaprasiddhe35] naiva hetunā ., na paraprasiddhena, lokata evaṃ dṛṣṭatvāt . kadā ciddhi loke arthipratyarthibhyāṃ pramāṇīkṛtasya sākṣiṇo vacanena jayo bhavati parājayo vā, kadā cit svavacanena81 , paravacanena tu na jayo nāpi parājayaḥ . yathā ca loke tathā nyāye'pi , laukikasyaiva vyavahārasya nyāyaśāstre prastutatvāt .
________________
1 Mss parihārāt
2 Mss –vyakto avyaktā
Mss utpanno
ayujyamānam eva རིགས་པ་མ་ཡིན་པར
5vidyamānasya punarutpāde prapekṣanaṃ manque dans le Tib
6 svata iti vidyamānaṃ hetutvena bravīṣi tad eva Tib confirms R:་བདད་ལས་ཞེས་བྱ་བ་ནི་ཡོད་པ་རྒྱུ་ཉིད་དང་དེ་ཉིད་…སྨྲས་པ་ཡིན་ལ
7 Mss tadavādaḥ
8 Cambkim iti codite Calc iyam iti ; R iriacc iti Tib་འདི་དག་ཙམ་ཞིག་གིས Read iyad iti .
Mss viruddhacodanayā
10 Mss sarvathā
11Mss praveśayena na ca
12Manque dans le Tib
13R:tathā coktam T confirms R:དེ་སྐད་དུ་ཡང
14 Mss tadeṣa
15Mss me
16Msskiṃ kāryātmakaḥ svata ….ātmaka iti . ….ātmakaś cet … . kāranātmakaś cet Tib་ཅི་བདག་ལས་ཅེས་བྱ་བ་འབྲས་བུའི་བདག་ཉིད་ལས་སམ
17 –pratijñārtha. T confirms R:་དམ་བཅའ་བའི་དོན
18Mss parasmād upa.
19Mss svāpratijñāmātrasāratayaiva kevalaṃ svapratijñātārthamātramupādatte
20Mss atra hi svata ity anena Tib་དེ་ལ་དེ་དག་ཅེས་བྱབ་འདིས་ནི་རང་གི་བདག་ཉིད་དུ
21Msstatra hy atra graheṇa kuvākyasya, tathā he tasya … tathā hy asya … tathā hy tasya tarthā hy asya grahaṇakavākyasyai. Tib confirms R་འདི་ལྟར…་མདོར་བཞག་པའི་ངག་དེའི
22Mss kiṃ hi
23Tib:་བྱས་པ་མི་རྟག་པའི་ཕྱིར་རོ = kṛtakānitytvāt
24Mss .vyakto
25 doṣāparidhhāro na saṃbhavati T confirms Rཉེས་པ་མ་བསལ་བ་ཡང་མ་ཡིན་ནོ
26 –otpattipratiṣedhaviśiṣṭasya sādhyātvāt T confirms R་སྐྱེ་བ་བཀག་པས་ཁྱད་པར་དུ་བྱས་པ་ནི་བསྒྲུབ་པར་བྱ་བ་ཉིད་ཀྱི་ཕྱིར
27 'numānabādhāco + + pām རྗེས་སུ་དཔག་པས་འགལ་བརྗོད་པ་ན = 'numānavirodhacodhanāyām or 'numānabadhācodanāyām
28Mss –doṣābhāvata –doṣabhāvatavata doṣābhāvāt
29Mss ghaṭādibhirནམ་བུ
30Mss puruṣavadatīdam ud. .vedatīvam ud.
31 Tib= na bādhakaḥ
33Mss vinai vyasthaṃ vicāro vinaivetthaṃvicāro [en]Tib confirms R/en་མེད་པར་རྣམ་པར་དཔྱོད་པ་འདི་ལྟ་བུ
33 Mss atha vākyāni hṛtāni arthavākyānihṛtāni Tibདོན་གྱི་ངག་འདི་དག་ནི
34Mss –nādinaḥ . nādinā
35Idem
36Mss and R
37kva cit iti Tib confirms R:་གང་ན་འང་མེད་ཅེས་བྱ་བ
38 tathā Tib confirms R་དེ་བཞིན་དུ
39 tparikalpya Tib confirms R་རྟོག་ན
40Mss vigrahavyāpattibhyāṃ vigraha vyāvattanyā Tibborstod pa bzlog pa'i[/bo]= vigrahavyāvartanyā
41 P et Calc . śāstrādi
42Mss āvikhyāsār āvikhyasār āvikhyāsor enTin[/en]་བསྟན་པར་འདོད་པས
43Mss yat tāvad eva yuktaṃ prayogavākyatva tad bhavati tatra yat tāvad etad uktaṃ prayogavākyaṃ tvatad bhavati . na paramārthata Tibདེ་ལ་རེ་ཞིག་གང་འདི་སྐད་དུ་.་འདིར་སྦྱོར་བའི་ཚིག་ཏུ་འགྱུར་བ་ནི་.་དོན་དམ་པར་
44Mss caitanyavād caitanyavad
45LVPabhyupta gatasyo Tibཁས་བླངས་པ
46Mss asiddhādhāra. / asiddho vā hetu 'siddhādhāraḥ pakṣadoṣa āśrayāsiddho vā.
47 viśeṣaṇaṃ Tib confirms R:་དོན་དམ་པ་སྨོས་པ་ནི་སྐྱེ་བ་ལ་འགོགཔའི་ཁྱད་པར་ཡིན་ནོ
48Mss … parairucya satām …prajñaptisatāṃ dhyānenābhyupagamāt
49Mss ucyasatām dravyasatām LVPvastusatām
50 dharmadharmiṇoḥ sāmānyam Tib confirms Rཆོས་དང་ཆོས་ཅན་གཉིས་སྤྱི
51 vaiśeṣikasyāpi Tib confirms Rབྱེ་བྲག་པ་…་ཡང
52LVPdharmadharmisāmānyamātrameva gṛhyate. evamihāpi Tib་ཆོས་དང་ཆོས་ཅན་སྤྱི་ཙམ་ཞིག་འཛིན་པ་དེ་བཞིན་དུ་འདིར་ཡང
53Tib= tathā
54 nādhyāropyate Tib confirms R་སྒྲོ་མི་འདོགས་པ
55LVP 'siddhādhāre
56LVP pakṣadoṣaḥ
57 anityatvasāmānyaṃ Tib confirms R:་མི་རྟག་པ་ཉིད་ཀྱི་སྤྱི་
58Mss eṣa eva sattvādibhyaḥ svahetor
59Mss sattvādibhyaḥ svahetor
60R adds . kathaṃ kṛtvā T confirms R་རྟོག་གེ་པ་འདིས་…་.་ཇི་ལྟར་ཞེ་ན
61Mss –āyatanāṃ janma .āyatanajanma
62 ghaṭasya Tib confirms R:་བུམ་པ
63Tibགཞན་གྱིས = paraiḥ The reading pare must be mantained. Cf. Ejima Yasunori ‘Bhāvaviveka Kenkyū’, Tōyō bunka kenkyūjo kiyō 54 (1971), 28.
64pratyānte [en]Tib]ངེས་ཏེLVP pratīyante
65Mss na paramārthata]ḥ sabhāgaṃ cakṣuḥ paśyati cakṣurindriyatvāt tadyathā tatsabhāgam
66Tib= pratvam ityādikam
67Tib= ādhyātmikāyatana
68Mss tadvisayāvi.
69Tib= asiddhim
70Mss tadvisayāvi.
71Tib = ity uktam
72Mss iti . atha hetoḥ svato 'siddha.
73 saṃbhāgaṃ Mss sabhāgaṃ
74Mss na paramārthata]ḥ sabhāgaṃ cakṣuḥ paśyati cakṣurindriyatvāt tadyathā tatsabhāgam
75Mss sarūpavat svarūpavat Tibbo gzugs bzhin no[/bo]LVP rūpavat
76 Mss tasyathā nalina tadyathā anila . kharasvabhāva … . Cf MMK III.27
77 ghaṭādīnām api Tib confirms R:་བུམ་པ་ལ་སོགས་པ་ཡང
78Mss prayuñjāmahe
79Following R and Tib. LVP: .icchasi
80 sā ca Mss sāra
81 svavacanenaiva Tib confirms Rརང་གི་ཚིག་ཁོ་ནས་